B 379-11 Śivadinapratiṣṭhāvidhi

Manuscript culture infobox

Filmed in: B 379/11
Title: Śivadinapratiṣṭhāvidhi
Dimensions: 21.8 x 9.1 cm x 66 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. B 379/11

Inventory No. 65958

Title Śivadinapratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.8 x 9.1 cm

Binding Hole(s)

Folios 66

Lines per Page 18

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1996

Manuscript Features

Excerpts

«Beginning»


❖ oṃ brahmaṇe namḥ ||


śivadinapratiṣṭhā likhyate || || ||


pratiṣṭhā anukramena pīthipūjā cchoya ||


ṭhaṇḍili coye hṅathva kohnu brāhmaṇādi +lūsiṃpāye mālakva || hṅa thva kvahnu javodaka yāya ||


pratiṣṭhākvahnuna kasaṃ pañcabali viye pūrvvādina ||oṃ gaṇānāntvā ityādi pañcabali ||


mālakva bali viye || thāya anuṃrūpana || visarjjana bali cchoye || ||


pañcagavyasodhanaṃ kṛṭvā coye pāṭha || (exp. 3A1–12)


«End»


īśe saṃvarttakābhradhvanisughanaghanāghoranādeyatosmin


niryāte ghorarūpe na ca kamalabhavo nāpi viṣṇur na rudraḥ ||


svāsthyaṃ lebhe na kiñcit kṣaṇam api hṛdaye bhītabhīto ‘nauti


śrīmat te ghoravaktraṃ varadapaśupate kiṃpunar varṇaye haṃ || 4 ||


nityasthaṃ nirupadravaṃ nirupamaṃ nirvvāṇabhūmipradaṃ ||


nistraiguṇyam anantasadguṇayutaṃ sānandakandāspadaṃ |


madhyādyantavivarjjitaṃ suravarair brahmādibhiḥ saṃstutaṃ ||


bhaktyāviṣṭa sadāśivaṃ paśupater īśānavaktraṃ bhaje || 5 || || (exp. 35B5–16)


«Colophon»x



Microfilm Details

Reel No. B 379/11

Date of Filming 18-12-1972

Exposures 37

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-06-2013

Bibliography